Declension table of samavāyikāraṇa

Deva

NeuterSingularDualPlural
Nominativesamavāyikāraṇam samavāyikāraṇe samavāyikāraṇāni
Vocativesamavāyikāraṇa samavāyikāraṇe samavāyikāraṇāni
Accusativesamavāyikāraṇam samavāyikāraṇe samavāyikāraṇāni
Instrumentalsamavāyikāraṇena samavāyikāraṇābhyām samavāyikāraṇaiḥ
Dativesamavāyikāraṇāya samavāyikāraṇābhyām samavāyikāraṇebhyaḥ
Ablativesamavāyikāraṇāt samavāyikāraṇābhyām samavāyikāraṇebhyaḥ
Genitivesamavāyikāraṇasya samavāyikāraṇayoḥ samavāyikāraṇānām
Locativesamavāyikāraṇe samavāyikāraṇayoḥ samavāyikāraṇeṣu

Compound samavāyikāraṇa -

Adverb -samavāyikāraṇam -samavāyikāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria