Declension table of ?samavāyika

Deva

NeuterSingularDualPlural
Nominativesamavāyikam samavāyike samavāyikāni
Vocativesamavāyika samavāyike samavāyikāni
Accusativesamavāyikam samavāyike samavāyikāni
Instrumentalsamavāyikena samavāyikābhyām samavāyikaiḥ
Dativesamavāyikāya samavāyikābhyām samavāyikebhyaḥ
Ablativesamavāyikāt samavāyikābhyām samavāyikebhyaḥ
Genitivesamavāyikasya samavāyikayoḥ samavāyikānām
Locativesamavāyike samavāyikayoḥ samavāyikeṣu

Compound samavāyika -

Adverb -samavāyikam -samavāyikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria