Declension table of ?samavāyīkṛta

Deva

NeuterSingularDualPlural
Nominativesamavāyīkṛtam samavāyīkṛte samavāyīkṛtāni
Vocativesamavāyīkṛta samavāyīkṛte samavāyīkṛtāni
Accusativesamavāyīkṛtam samavāyīkṛte samavāyīkṛtāni
Instrumentalsamavāyīkṛtena samavāyīkṛtābhyām samavāyīkṛtaiḥ
Dativesamavāyīkṛtāya samavāyīkṛtābhyām samavāyīkṛtebhyaḥ
Ablativesamavāyīkṛtāt samavāyīkṛtābhyām samavāyīkṛtebhyaḥ
Genitivesamavāyīkṛtasya samavāyīkṛtayoḥ samavāyīkṛtānām
Locativesamavāyīkṛte samavāyīkṛtayoḥ samavāyīkṛteṣu

Compound samavāyīkṛta -

Adverb -samavāyīkṛtam -samavāyīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria