Declension table of ?samavāyavāda

Deva

MasculineSingularDualPlural
Nominativesamavāyavādaḥ samavāyavādau samavāyavādāḥ
Vocativesamavāyavāda samavāyavādau samavāyavādāḥ
Accusativesamavāyavādam samavāyavādau samavāyavādān
Instrumentalsamavāyavādena samavāyavādābhyām samavāyavādaiḥ samavāyavādebhiḥ
Dativesamavāyavādāya samavāyavādābhyām samavāyavādebhyaḥ
Ablativesamavāyavādāt samavāyavādābhyām samavāyavādebhyaḥ
Genitivesamavāyavādasya samavāyavādayoḥ samavāyavādānām
Locativesamavāyavāde samavāyavādayoḥ samavāyavādeṣu

Compound samavāyavāda -

Adverb -samavāyavādam -samavāyavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria