Declension table of ?samavāyakhaṇḍana

Deva

NeuterSingularDualPlural
Nominativesamavāyakhaṇḍanam samavāyakhaṇḍane samavāyakhaṇḍanāni
Vocativesamavāyakhaṇḍana samavāyakhaṇḍane samavāyakhaṇḍanāni
Accusativesamavāyakhaṇḍanam samavāyakhaṇḍane samavāyakhaṇḍanāni
Instrumentalsamavāyakhaṇḍanena samavāyakhaṇḍanābhyām samavāyakhaṇḍanaiḥ
Dativesamavāyakhaṇḍanāya samavāyakhaṇḍanābhyām samavāyakhaṇḍanebhyaḥ
Ablativesamavāyakhaṇḍanāt samavāyakhaṇḍanābhyām samavāyakhaṇḍanebhyaḥ
Genitivesamavāyakhaṇḍanasya samavāyakhaṇḍanayoḥ samavāyakhaṇḍanānām
Locativesamavāyakhaṇḍane samavāyakhaṇḍanayoḥ samavāyakhaṇḍaneṣu

Compound samavāyakhaṇḍana -

Adverb -samavāyakhaṇḍanam -samavāyakhaṇḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria