Declension table of ?samavāpti

Deva

FeminineSingularDualPlural
Nominativesamavāptiḥ samavāptī samavāptayaḥ
Vocativesamavāpte samavāptī samavāptayaḥ
Accusativesamavāptim samavāptī samavāptīḥ
Instrumentalsamavāptyā samavāptibhyām samavāptibhiḥ
Dativesamavāptyai samavāptaye samavāptibhyām samavāptibhyaḥ
Ablativesamavāptyāḥ samavāpteḥ samavāptibhyām samavāptibhyaḥ
Genitivesamavāptyāḥ samavāpteḥ samavāptyoḥ samavāptīnām
Locativesamavāptyām samavāptau samavāptyoḥ samavāptiṣu

Compound samavāpti -

Adverb -samavāpti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria