Declension table of ?samavāptakāmā

Deva

FeminineSingularDualPlural
Nominativesamavāptakāmā samavāptakāme samavāptakāmāḥ
Vocativesamavāptakāme samavāptakāme samavāptakāmāḥ
Accusativesamavāptakāmām samavāptakāme samavāptakāmāḥ
Instrumentalsamavāptakāmayā samavāptakāmābhyām samavāptakāmābhiḥ
Dativesamavāptakāmāyai samavāptakāmābhyām samavāptakāmābhyaḥ
Ablativesamavāptakāmāyāḥ samavāptakāmābhyām samavāptakāmābhyaḥ
Genitivesamavāptakāmāyāḥ samavāptakāmayoḥ samavāptakāmānām
Locativesamavāptakāmāyām samavāptakāmayoḥ samavāptakāmāsu

Adverb -samavāptakāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria