Declension table of ?samavāptakāma

Deva

NeuterSingularDualPlural
Nominativesamavāptakāmam samavāptakāme samavāptakāmāni
Vocativesamavāptakāma samavāptakāme samavāptakāmāni
Accusativesamavāptakāmam samavāptakāme samavāptakāmāni
Instrumentalsamavāptakāmena samavāptakāmābhyām samavāptakāmaiḥ
Dativesamavāptakāmāya samavāptakāmābhyām samavāptakāmebhyaḥ
Ablativesamavāptakāmāt samavāptakāmābhyām samavāptakāmebhyaḥ
Genitivesamavāptakāmasya samavāptakāmayoḥ samavāptakāmānām
Locativesamavāptakāme samavāptakāmayoḥ samavāptakāmeṣu

Compound samavāptakāma -

Adverb -samavāptakāmam -samavāptakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria