Declension table of ?samavāptā

Deva

FeminineSingularDualPlural
Nominativesamavāptā samavāpte samavāptāḥ
Vocativesamavāpte samavāpte samavāptāḥ
Accusativesamavāptām samavāpte samavāptāḥ
Instrumentalsamavāptayā samavāptābhyām samavāptābhiḥ
Dativesamavāptāyai samavāptābhyām samavāptābhyaḥ
Ablativesamavāptāyāḥ samavāptābhyām samavāptābhyaḥ
Genitivesamavāptāyāḥ samavāptayoḥ samavāptānām
Locativesamavāptāyām samavāptayoḥ samavāptāsu

Adverb -samavāptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria