Declension table of ?samavāpta

Deva

NeuterSingularDualPlural
Nominativesamavāptam samavāpte samavāptāni
Vocativesamavāpta samavāpte samavāptāni
Accusativesamavāptam samavāpte samavāptāni
Instrumentalsamavāptena samavāptābhyām samavāptaiḥ
Dativesamavāptāya samavāptābhyām samavāptebhyaḥ
Ablativesamavāptāt samavāptābhyām samavāptebhyaḥ
Genitivesamavāptasya samavāptayoḥ samavāptānām
Locativesamavāpte samavāptayoḥ samavāpteṣu

Compound samavāpta -

Adverb -samavāptam -samavāptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria