Declension table of ?samavṛtti

Deva

FeminineSingularDualPlural
Nominativesamavṛttiḥ samavṛttī samavṛttayaḥ
Vocativesamavṛtte samavṛttī samavṛttayaḥ
Accusativesamavṛttim samavṛttī samavṛttīḥ
Instrumentalsamavṛttyā samavṛttibhyām samavṛttibhiḥ
Dativesamavṛttyai samavṛttaye samavṛttibhyām samavṛttibhyaḥ
Ablativesamavṛttyāḥ samavṛtteḥ samavṛttibhyām samavṛttibhyaḥ
Genitivesamavṛttyāḥ samavṛtteḥ samavṛttyoḥ samavṛttīnām
Locativesamavṛttyām samavṛttau samavṛttyoḥ samavṛttiṣu

Compound samavṛtti -

Adverb -samavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria