Declension table of ?samavṛttaśaṅku

Deva

MasculineSingularDualPlural
Nominativesamavṛttaśaṅkuḥ samavṛttaśaṅkū samavṛttaśaṅkavaḥ
Vocativesamavṛttaśaṅko samavṛttaśaṅkū samavṛttaśaṅkavaḥ
Accusativesamavṛttaśaṅkum samavṛttaśaṅkū samavṛttaśaṅkūn
Instrumentalsamavṛttaśaṅkunā samavṛttaśaṅkubhyām samavṛttaśaṅkubhiḥ
Dativesamavṛttaśaṅkave samavṛttaśaṅkubhyām samavṛttaśaṅkubhyaḥ
Ablativesamavṛttaśaṅkoḥ samavṛttaśaṅkubhyām samavṛttaśaṅkubhyaḥ
Genitivesamavṛttaśaṅkoḥ samavṛttaśaṅkvoḥ samavṛttaśaṅkūnām
Locativesamavṛttaśaṅkau samavṛttaśaṅkvoḥ samavṛttaśaṅkuṣu

Compound samavṛttaśaṅku -

Adverb -samavṛttaśaṅku

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria