Declension table of ?samatisṛṣṭā

Deva

FeminineSingularDualPlural
Nominativesamatisṛṣṭā samatisṛṣṭe samatisṛṣṭāḥ
Vocativesamatisṛṣṭe samatisṛṣṭe samatisṛṣṭāḥ
Accusativesamatisṛṣṭām samatisṛṣṭe samatisṛṣṭāḥ
Instrumentalsamatisṛṣṭayā samatisṛṣṭābhyām samatisṛṣṭābhiḥ
Dativesamatisṛṣṭāyai samatisṛṣṭābhyām samatisṛṣṭābhyaḥ
Ablativesamatisṛṣṭāyāḥ samatisṛṣṭābhyām samatisṛṣṭābhyaḥ
Genitivesamatisṛṣṭāyāḥ samatisṛṣṭayoḥ samatisṛṣṭānām
Locativesamatisṛṣṭāyām samatisṛṣṭayoḥ samatisṛṣṭāsu

Adverb -samatisṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria