Declension table of ?samatikrāntā

Deva

FeminineSingularDualPlural
Nominativesamatikrāntā samatikrānte samatikrāntāḥ
Vocativesamatikrānte samatikrānte samatikrāntāḥ
Accusativesamatikrāntām samatikrānte samatikrāntāḥ
Instrumentalsamatikrāntayā samatikrāntābhyām samatikrāntābhiḥ
Dativesamatikrāntāyai samatikrāntābhyām samatikrāntābhyaḥ
Ablativesamatikrāntāyāḥ samatikrāntābhyām samatikrāntābhyaḥ
Genitivesamatikrāntāyāḥ samatikrāntayoḥ samatikrāntānām
Locativesamatikrāntāyām samatikrāntayoḥ samatikrāntāsu

Adverb -samatikrāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria