Declension table of ?samatikrānta

Deva

NeuterSingularDualPlural
Nominativesamatikrāntam samatikrānte samatikrāntāni
Vocativesamatikrānta samatikrānte samatikrāntāni
Accusativesamatikrāntam samatikrānte samatikrāntāni
Instrumentalsamatikrāntena samatikrāntābhyām samatikrāntaiḥ
Dativesamatikrāntāya samatikrāntābhyām samatikrāntebhyaḥ
Ablativesamatikrāntāt samatikrāntābhyām samatikrāntebhyaḥ
Genitivesamatikrāntasya samatikrāntayoḥ samatikrāntānām
Locativesamatikrānte samatikrāntayoḥ samatikrānteṣu

Compound samatikrānta -

Adverb -samatikrāntam -samatikrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria