Declension table of ?samatṛṇamaṇiloṣṭakāñcana

Deva

NeuterSingularDualPlural
Nominativesamatṛṇamaṇiloṣṭakāñcanam samatṛṇamaṇiloṣṭakāñcane samatṛṇamaṇiloṣṭakāñcanāni
Vocativesamatṛṇamaṇiloṣṭakāñcana samatṛṇamaṇiloṣṭakāñcane samatṛṇamaṇiloṣṭakāñcanāni
Accusativesamatṛṇamaṇiloṣṭakāñcanam samatṛṇamaṇiloṣṭakāñcane samatṛṇamaṇiloṣṭakāñcanāni
Instrumentalsamatṛṇamaṇiloṣṭakāñcanena samatṛṇamaṇiloṣṭakāñcanābhyām samatṛṇamaṇiloṣṭakāñcanaiḥ
Dativesamatṛṇamaṇiloṣṭakāñcanāya samatṛṇamaṇiloṣṭakāñcanābhyām samatṛṇamaṇiloṣṭakāñcanebhyaḥ
Ablativesamatṛṇamaṇiloṣṭakāñcanāt samatṛṇamaṇiloṣṭakāñcanābhyām samatṛṇamaṇiloṣṭakāñcanebhyaḥ
Genitivesamatṛṇamaṇiloṣṭakāñcanasya samatṛṇamaṇiloṣṭakāñcanayoḥ samatṛṇamaṇiloṣṭakāñcanānām
Locativesamatṛṇamaṇiloṣṭakāñcane samatṛṇamaṇiloṣṭakāñcanayoḥ samatṛṇamaṇiloṣṭakāñcaneṣu

Compound samatṛṇamaṇiloṣṭakāñcana -

Adverb -samatṛṇamaṇiloṣṭakāñcanam -samatṛṇamaṇiloṣṭakāñcanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria