Declension table of ?samasyāsaṅgraha

Deva

MasculineSingularDualPlural
Nominativesamasyāsaṅgrahaḥ samasyāsaṅgrahau samasyāsaṅgrahāḥ
Vocativesamasyāsaṅgraha samasyāsaṅgrahau samasyāsaṅgrahāḥ
Accusativesamasyāsaṅgraham samasyāsaṅgrahau samasyāsaṅgrahān
Instrumentalsamasyāsaṅgraheṇa samasyāsaṅgrahābhyām samasyāsaṅgrahaiḥ samasyāsaṅgrahebhiḥ
Dativesamasyāsaṅgrahāya samasyāsaṅgrahābhyām samasyāsaṅgrahebhyaḥ
Ablativesamasyāsaṅgrahāt samasyāsaṅgrahābhyām samasyāsaṅgrahebhyaḥ
Genitivesamasyāsaṅgrahasya samasyāsaṅgrahayoḥ samasyāsaṅgrahāṇām
Locativesamasyāsaṅgrahe samasyāsaṅgrahayoḥ samasyāsaṅgraheṣu

Compound samasyāsaṅgraha -

Adverb -samasyāsaṅgraham -samasyāsaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria