Declension table of ?samasūtrasthā

Deva

FeminineSingularDualPlural
Nominativesamasūtrasthā samasūtrasthe samasūtrasthāḥ
Vocativesamasūtrasthe samasūtrasthe samasūtrasthāḥ
Accusativesamasūtrasthām samasūtrasthe samasūtrasthāḥ
Instrumentalsamasūtrasthayā samasūtrasthābhyām samasūtrasthābhiḥ
Dativesamasūtrasthāyai samasūtrasthābhyām samasūtrasthābhyaḥ
Ablativesamasūtrasthāyāḥ samasūtrasthābhyām samasūtrasthābhyaḥ
Genitivesamasūtrasthāyāḥ samasūtrasthayoḥ samasūtrasthānām
Locativesamasūtrasthāyām samasūtrasthayoḥ samasūtrasthāsu

Adverb -samasūtrastham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria