Declension table of ?samasūtraga

Deva

MasculineSingularDualPlural
Nominativesamasūtragaḥ samasūtragau samasūtragāḥ
Vocativesamasūtraga samasūtragau samasūtragāḥ
Accusativesamasūtragam samasūtragau samasūtragān
Instrumentalsamasūtrageṇa samasūtragābhyām samasūtragaiḥ samasūtragebhiḥ
Dativesamasūtragāya samasūtragābhyām samasūtragebhyaḥ
Ablativesamasūtragāt samasūtragābhyām samasūtragebhyaḥ
Genitivesamasūtragasya samasūtragayoḥ samasūtragāṇām
Locativesamasūtrage samasūtragayoḥ samasūtrageṣu

Compound samasūtraga -

Adverb -samasūtragam -samasūtragāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria