Declension table of ?samasthalīkṛtā

Deva

FeminineSingularDualPlural
Nominativesamasthalīkṛtā samasthalīkṛte samasthalīkṛtāḥ
Vocativesamasthalīkṛte samasthalīkṛte samasthalīkṛtāḥ
Accusativesamasthalīkṛtām samasthalīkṛte samasthalīkṛtāḥ
Instrumentalsamasthalīkṛtayā samasthalīkṛtābhyām samasthalīkṛtābhiḥ
Dativesamasthalīkṛtāyai samasthalīkṛtābhyām samasthalīkṛtābhyaḥ
Ablativesamasthalīkṛtāyāḥ samasthalīkṛtābhyām samasthalīkṛtābhyaḥ
Genitivesamasthalīkṛtāyāḥ samasthalīkṛtayoḥ samasthalīkṛtānām
Locativesamasthalīkṛtāyām samasthalīkṛtayoḥ samasthalīkṛtāsu

Adverb -samasthalīkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria