Declension table of ?samasthalīkṛta

Deva

NeuterSingularDualPlural
Nominativesamasthalīkṛtam samasthalīkṛte samasthalīkṛtāni
Vocativesamasthalīkṛta samasthalīkṛte samasthalīkṛtāni
Accusativesamasthalīkṛtam samasthalīkṛte samasthalīkṛtāni
Instrumentalsamasthalīkṛtena samasthalīkṛtābhyām samasthalīkṛtaiḥ
Dativesamasthalīkṛtāya samasthalīkṛtābhyām samasthalīkṛtebhyaḥ
Ablativesamasthalīkṛtāt samasthalīkṛtābhyām samasthalīkṛtebhyaḥ
Genitivesamasthalīkṛtasya samasthalīkṛtayoḥ samasthalīkṛtānām
Locativesamasthalīkṛte samasthalīkṛtayoḥ samasthalīkṛteṣu

Compound samasthalīkṛta -

Adverb -samasthalīkṛtam -samasthalīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria