Declension table of ?samasthalī

Deva

FeminineSingularDualPlural
Nominativesamasthalī samasthalyau samasthalyaḥ
Vocativesamasthali samasthalyau samasthalyaḥ
Accusativesamasthalīm samasthalyau samasthalīḥ
Instrumentalsamasthalyā samasthalībhyām samasthalībhiḥ
Dativesamasthalyai samasthalībhyām samasthalībhyaḥ
Ablativesamasthalyāḥ samasthalībhyām samasthalībhyaḥ
Genitivesamasthalyāḥ samasthalyoḥ samasthalīnām
Locativesamasthalyām samasthalyoḥ samasthalīṣu

Compound samasthali - samasthalī -

Adverb -samasthali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria