Declension table of ?samastavyastarūpaka

Deva

NeuterSingularDualPlural
Nominativesamastavyastarūpakam samastavyastarūpake samastavyastarūpakāṇi
Vocativesamastavyastarūpaka samastavyastarūpake samastavyastarūpakāṇi
Accusativesamastavyastarūpakam samastavyastarūpake samastavyastarūpakāṇi
Instrumentalsamastavyastarūpakeṇa samastavyastarūpakābhyām samastavyastarūpakaiḥ
Dativesamastavyastarūpakāya samastavyastarūpakābhyām samastavyastarūpakebhyaḥ
Ablativesamastavyastarūpakāt samastavyastarūpakābhyām samastavyastarūpakebhyaḥ
Genitivesamastavyastarūpakasya samastavyastarūpakayoḥ samastavyastarūpakāṇām
Locativesamastavyastarūpake samastavyastarūpakayoḥ samastavyastarūpakeṣu

Compound samastavyastarūpaka -

Adverb -samastavyastarūpakam -samastavyastarūpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria