Declension table of ?samastaviṣayikā

Deva

FeminineSingularDualPlural
Nominativesamastaviṣayikā samastaviṣayike samastaviṣayikāḥ
Vocativesamastaviṣayike samastaviṣayike samastaviṣayikāḥ
Accusativesamastaviṣayikām samastaviṣayike samastaviṣayikāḥ
Instrumentalsamastaviṣayikayā samastaviṣayikābhyām samastaviṣayikābhiḥ
Dativesamastaviṣayikāyai samastaviṣayikābhyām samastaviṣayikābhyaḥ
Ablativesamastaviṣayikāyāḥ samastaviṣayikābhyām samastaviṣayikābhyaḥ
Genitivesamastaviṣayikāyāḥ samastaviṣayikayoḥ samastaviṣayikāṇām
Locativesamastaviṣayikāyām samastaviṣayikayoḥ samastaviṣayikāsu

Adverb -samastaviṣayikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria