Declension table of ?samastavastuviṣaya

Deva

NeuterSingularDualPlural
Nominativesamastavastuviṣayam samastavastuviṣaye samastavastuviṣayāṇi
Vocativesamastavastuviṣaya samastavastuviṣaye samastavastuviṣayāṇi
Accusativesamastavastuviṣayam samastavastuviṣaye samastavastuviṣayāṇi
Instrumentalsamastavastuviṣayeṇa samastavastuviṣayābhyām samastavastuviṣayaiḥ
Dativesamastavastuviṣayāya samastavastuviṣayābhyām samastavastuviṣayebhyaḥ
Ablativesamastavastuviṣayāt samastavastuviṣayābhyām samastavastuviṣayebhyaḥ
Genitivesamastavastuviṣayasya samastavastuviṣayayoḥ samastavastuviṣayāṇām
Locativesamastavastuviṣaye samastavastuviṣayayoḥ samastavastuviṣayeṣu

Compound samastavastuviṣaya -

Adverb -samastavastuviṣayam -samastavastuviṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria