Declension table of ?samastavastuviṣaya

Deva

MasculineSingularDualPlural
Nominativesamastavastuviṣayaḥ samastavastuviṣayau samastavastuviṣayāḥ
Vocativesamastavastuviṣaya samastavastuviṣayau samastavastuviṣayāḥ
Accusativesamastavastuviṣayam samastavastuviṣayau samastavastuviṣayān
Instrumentalsamastavastuviṣayeṇa samastavastuviṣayābhyām samastavastuviṣayaiḥ samastavastuviṣayebhiḥ
Dativesamastavastuviṣayāya samastavastuviṣayābhyām samastavastuviṣayebhyaḥ
Ablativesamastavastuviṣayāt samastavastuviṣayābhyām samastavastuviṣayebhyaḥ
Genitivesamastavastuviṣayasya samastavastuviṣayayoḥ samastavastuviṣayāṇām
Locativesamastavastuviṣaye samastavastuviṣayayoḥ samastavastuviṣayeṣu

Compound samastavastuviṣaya -

Adverb -samastavastuviṣayam -samastavastuviṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria