Declension table of ?samastamantradevatāprakāśikā

Deva

FeminineSingularDualPlural
Nominativesamastamantradevatāprakāśikā samastamantradevatāprakāśike samastamantradevatāprakāśikāḥ
Vocativesamastamantradevatāprakāśike samastamantradevatāprakāśike samastamantradevatāprakāśikāḥ
Accusativesamastamantradevatāprakāśikām samastamantradevatāprakāśike samastamantradevatāprakāśikāḥ
Instrumentalsamastamantradevatāprakāśikayā samastamantradevatāprakāśikābhyām samastamantradevatāprakāśikābhiḥ
Dativesamastamantradevatāprakāśikāyai samastamantradevatāprakāśikābhyām samastamantradevatāprakāśikābhyaḥ
Ablativesamastamantradevatāprakāśikāyāḥ samastamantradevatāprakāśikābhyām samastamantradevatāprakāśikābhyaḥ
Genitivesamastamantradevatāprakāśikāyāḥ samastamantradevatāprakāśikayoḥ samastamantradevatāprakāśikānām
Locativesamastamantradevatāprakāśikāyām samastamantradevatāprakāśikayoḥ samastamantradevatāprakāśikāsu

Adverb -samastamantradevatāprakāśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria