Declension table of ?samasiddhāntā

Deva

FeminineSingularDualPlural
Nominativesamasiddhāntā samasiddhānte samasiddhāntāḥ
Vocativesamasiddhānte samasiddhānte samasiddhāntāḥ
Accusativesamasiddhāntām samasiddhānte samasiddhāntāḥ
Instrumentalsamasiddhāntayā samasiddhāntābhyām samasiddhāntābhiḥ
Dativesamasiddhāntāyai samasiddhāntābhyām samasiddhāntābhyaḥ
Ablativesamasiddhāntāyāḥ samasiddhāntābhyām samasiddhāntābhyaḥ
Genitivesamasiddhāntāyāḥ samasiddhāntayoḥ samasiddhāntānām
Locativesamasiddhāntāyām samasiddhāntayoḥ samasiddhāntāsu

Adverb -samasiddhāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria