Declension table of ?samasiddhānta

Deva

NeuterSingularDualPlural
Nominativesamasiddhāntam samasiddhānte samasiddhāntāni
Vocativesamasiddhānta samasiddhānte samasiddhāntāni
Accusativesamasiddhāntam samasiddhānte samasiddhāntāni
Instrumentalsamasiddhāntena samasiddhāntābhyām samasiddhāntaiḥ
Dativesamasiddhāntāya samasiddhāntābhyām samasiddhāntebhyaḥ
Ablativesamasiddhāntāt samasiddhāntābhyām samasiddhāntebhyaḥ
Genitivesamasiddhāntasya samasiddhāntayoḥ samasiddhāntānām
Locativesamasiddhānte samasiddhāntayoḥ samasiddhānteṣu

Compound samasiddhānta -

Adverb -samasiddhāntam -samasiddhāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria