Declension table of ?samasiddhānta

Deva

MasculineSingularDualPlural
Nominativesamasiddhāntaḥ samasiddhāntau samasiddhāntāḥ
Vocativesamasiddhānta samasiddhāntau samasiddhāntāḥ
Accusativesamasiddhāntam samasiddhāntau samasiddhāntān
Instrumentalsamasiddhāntena samasiddhāntābhyām samasiddhāntaiḥ samasiddhāntebhiḥ
Dativesamasiddhāntāya samasiddhāntābhyām samasiddhāntebhyaḥ
Ablativesamasiddhāntāt samasiddhāntābhyām samasiddhāntebhyaḥ
Genitivesamasiddhāntasya samasiddhāntayoḥ samasiddhāntānām
Locativesamasiddhānte samasiddhāntayoḥ samasiddhānteṣu

Compound samasiddhānta -

Adverb -samasiddhāntam -samasiddhāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria