Declension table of ?samasaṃsthita

Deva

MasculineSingularDualPlural
Nominativesamasaṃsthitaḥ samasaṃsthitau samasaṃsthitāḥ
Vocativesamasaṃsthita samasaṃsthitau samasaṃsthitāḥ
Accusativesamasaṃsthitam samasaṃsthitau samasaṃsthitān
Instrumentalsamasaṃsthitena samasaṃsthitābhyām samasaṃsthitaiḥ samasaṃsthitebhiḥ
Dativesamasaṃsthitāya samasaṃsthitābhyām samasaṃsthitebhyaḥ
Ablativesamasaṃsthitāt samasaṃsthitābhyām samasaṃsthitebhyaḥ
Genitivesamasaṃsthitasya samasaṃsthitayoḥ samasaṃsthitānām
Locativesamasaṃsthite samasaṃsthitayoḥ samasaṃsthiteṣu

Compound samasaṃsthita -

Adverb -samasaṃsthitam -samasaṃsthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria