Declension table of ?samarthitavat

Deva

MasculineSingularDualPlural
Nominativesamarthitavān samarthitavantau samarthitavantaḥ
Vocativesamarthitavan samarthitavantau samarthitavantaḥ
Accusativesamarthitavantam samarthitavantau samarthitavataḥ
Instrumentalsamarthitavatā samarthitavadbhyām samarthitavadbhiḥ
Dativesamarthitavate samarthitavadbhyām samarthitavadbhyaḥ
Ablativesamarthitavataḥ samarthitavadbhyām samarthitavadbhyaḥ
Genitivesamarthitavataḥ samarthitavatoḥ samarthitavatām
Locativesamarthitavati samarthitavatoḥ samarthitavatsu

Compound samarthitavat -

Adverb -samarthitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria