Declension table of samarthatara

Deva

NeuterSingularDualPlural
Nominativesamarthataram samarthatare samarthatarāṇi
Vocativesamarthatara samarthatare samarthatarāṇi
Accusativesamarthataram samarthatare samarthatarāṇi
Instrumentalsamarthatareṇa samarthatarābhyām samarthataraiḥ
Dativesamarthatarāya samarthatarābhyām samarthatarebhyaḥ
Ablativesamarthatarāt samarthatarābhyām samarthatarebhyaḥ
Genitivesamarthatarasya samarthatarayoḥ samarthatarāṇām
Locativesamarthatare samarthatarayoḥ samarthatareṣu

Compound samarthatara -

Adverb -samarthataram -samarthatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria