Declension table of ?samarthatā

Deva

FeminineSingularDualPlural
Nominativesamarthatā samarthate samarthatāḥ
Vocativesamarthate samarthate samarthatāḥ
Accusativesamarthatām samarthate samarthatāḥ
Instrumentalsamarthatayā samarthatābhyām samarthatābhiḥ
Dativesamarthatāyai samarthatābhyām samarthatābhyaḥ
Ablativesamarthatāyāḥ samarthatābhyām samarthatābhyaḥ
Genitivesamarthatāyāḥ samarthatayoḥ samarthatānām
Locativesamarthatāyām samarthatayoḥ samarthatāsu

Adverb -samarthatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria