Declension table of ?samartharthaka

Deva

NeuterSingularDualPlural
Nominativesamartharthakam samartharthake samartharthakāni
Vocativesamartharthaka samartharthake samartharthakāni
Accusativesamartharthakam samartharthake samartharthakāni
Instrumentalsamartharthakena samartharthakābhyām samartharthakaiḥ
Dativesamartharthakāya samartharthakābhyām samartharthakebhyaḥ
Ablativesamartharthakāt samartharthakābhyām samartharthakebhyaḥ
Genitivesamartharthakasya samartharthakayoḥ samartharthakānām
Locativesamartharthake samartharthakayoḥ samartharthakeṣu

Compound samartharthaka -

Adverb -samartharthakam -samartharthakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria