Declension table of ?samarthanīya

Deva

MasculineSingularDualPlural
Nominativesamarthanīyaḥ samarthanīyau samarthanīyāḥ
Vocativesamarthanīya samarthanīyau samarthanīyāḥ
Accusativesamarthanīyam samarthanīyau samarthanīyān
Instrumentalsamarthanīyena samarthanīyābhyām samarthanīyaiḥ samarthanīyebhiḥ
Dativesamarthanīyāya samarthanīyābhyām samarthanīyebhyaḥ
Ablativesamarthanīyāt samarthanīyābhyām samarthanīyebhyaḥ
Genitivesamarthanīyasya samarthanīyayoḥ samarthanīyānām
Locativesamarthanīye samarthanīyayoḥ samarthanīyeṣu

Compound samarthanīya -

Adverb -samarthanīyam -samarthanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria