Declension table of ?samarthaka

Deva

NeuterSingularDualPlural
Nominativesamarthakam samarthake samarthakāni
Vocativesamarthaka samarthake samarthakāni
Accusativesamarthakam samarthake samarthakāni
Instrumentalsamarthakena samarthakābhyām samarthakaiḥ
Dativesamarthakāya samarthakābhyām samarthakebhyaḥ
Ablativesamarthakāt samarthakābhyām samarthakebhyaḥ
Genitivesamarthakasya samarthakayoḥ samarthakānām
Locativesamarthake samarthakayoḥ samarthakeṣu

Compound samarthaka -

Adverb -samarthakam -samarthakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria