Declension table of samartha

Deva

MasculineSingularDualPlural
Nominativesamarthaḥ samarthau samarthāḥ
Vocativesamartha samarthau samarthāḥ
Accusativesamartham samarthau samarthān
Instrumentalsamarthena samarthābhyām samarthaiḥ samarthebhiḥ
Dativesamarthāya samarthābhyām samarthebhyaḥ
Ablativesamarthāt samarthābhyām samarthebhyaḥ
Genitivesamarthasya samarthayoḥ samarthānām
Locativesamarthe samarthayoḥ samartheṣu

Compound samartha -

Adverb -samartham -samarthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria