Declension table of samarpitavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | samarpitavat | samarpitavantī samarpitavatī | samarpitavanti |
Vocative | samarpitavat | samarpitavantī samarpitavatī | samarpitavanti |
Accusative | samarpitavat | samarpitavantī samarpitavatī | samarpitavanti |
Instrumental | samarpitavatā | samarpitavadbhyām | samarpitavadbhiḥ |
Dative | samarpitavate | samarpitavadbhyām | samarpitavadbhyaḥ |
Ablative | samarpitavataḥ | samarpitavadbhyām | samarpitavadbhyaḥ |
Genitive | samarpitavataḥ | samarpitavatoḥ | samarpitavatām |
Locative | samarpitavati | samarpitavatoḥ | samarpitavatsu |