Declension table of ?samarpitavat

Deva

MasculineSingularDualPlural
Nominativesamarpitavān samarpitavantau samarpitavantaḥ
Vocativesamarpitavan samarpitavantau samarpitavantaḥ
Accusativesamarpitavantam samarpitavantau samarpitavataḥ
Instrumentalsamarpitavatā samarpitavadbhyām samarpitavadbhiḥ
Dativesamarpitavate samarpitavadbhyām samarpitavadbhyaḥ
Ablativesamarpitavataḥ samarpitavadbhyām samarpitavadbhyaḥ
Genitivesamarpitavataḥ samarpitavatoḥ samarpitavatām
Locativesamarpitavati samarpitavatoḥ samarpitavatsu

Compound samarpitavat -

Adverb -samarpitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria