Declension table of samarpita

Deva

NeuterSingularDualPlural
Nominativesamarpitam samarpite samarpitāni
Vocativesamarpita samarpite samarpitāni
Accusativesamarpitam samarpite samarpitāni
Instrumentalsamarpitena samarpitābhyām samarpitaiḥ
Dativesamarpitāya samarpitābhyām samarpitebhyaḥ
Ablativesamarpitāt samarpitābhyām samarpitebhyaḥ
Genitivesamarpitasya samarpitayoḥ samarpitānām
Locativesamarpite samarpitayoḥ samarpiteṣu

Compound samarpita -

Adverb -samarpitam -samarpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria