Declension table of samarpita

Deva

MasculineSingularDualPlural
Nominativesamarpitaḥ samarpitau samarpitāḥ
Vocativesamarpita samarpitau samarpitāḥ
Accusativesamarpitam samarpitau samarpitān
Instrumentalsamarpitena samarpitābhyām samarpitaiḥ samarpitebhiḥ
Dativesamarpitāya samarpitābhyām samarpitebhyaḥ
Ablativesamarpitāt samarpitābhyām samarpitebhyaḥ
Genitivesamarpitasya samarpitayoḥ samarpitānām
Locativesamarpite samarpitayoḥ samarpiteṣu

Compound samarpita -

Adverb -samarpitam -samarpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria