Declension table of ?samarpayitavyā

Deva

FeminineSingularDualPlural
Nominativesamarpayitavyā samarpayitavye samarpayitavyāḥ
Vocativesamarpayitavye samarpayitavye samarpayitavyāḥ
Accusativesamarpayitavyām samarpayitavye samarpayitavyāḥ
Instrumentalsamarpayitavyayā samarpayitavyābhyām samarpayitavyābhiḥ
Dativesamarpayitavyāyai samarpayitavyābhyām samarpayitavyābhyaḥ
Ablativesamarpayitavyāyāḥ samarpayitavyābhyām samarpayitavyābhyaḥ
Genitivesamarpayitavyāyāḥ samarpayitavyayoḥ samarpayitavyānām
Locativesamarpayitavyāyām samarpayitavyayoḥ samarpayitavyāsu

Adverb -samarpayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria