Declension table of ?samarpayitavya

Deva

NeuterSingularDualPlural
Nominativesamarpayitavyam samarpayitavye samarpayitavyāni
Vocativesamarpayitavya samarpayitavye samarpayitavyāni
Accusativesamarpayitavyam samarpayitavye samarpayitavyāni
Instrumentalsamarpayitavyena samarpayitavyābhyām samarpayitavyaiḥ
Dativesamarpayitavyāya samarpayitavyābhyām samarpayitavyebhyaḥ
Ablativesamarpayitavyāt samarpayitavyābhyām samarpayitavyebhyaḥ
Genitivesamarpayitavyasya samarpayitavyayoḥ samarpayitavyānām
Locativesamarpayitavye samarpayitavyayoḥ samarpayitavyeṣu

Compound samarpayitavya -

Adverb -samarpayitavyam -samarpayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria