Declension table of ?samarpayitavya

Deva

MasculineSingularDualPlural
Nominativesamarpayitavyaḥ samarpayitavyau samarpayitavyāḥ
Vocativesamarpayitavya samarpayitavyau samarpayitavyāḥ
Accusativesamarpayitavyam samarpayitavyau samarpayitavyān
Instrumentalsamarpayitavyena samarpayitavyābhyām samarpayitavyaiḥ samarpayitavyebhiḥ
Dativesamarpayitavyāya samarpayitavyābhyām samarpayitavyebhyaḥ
Ablativesamarpayitavyāt samarpayitavyābhyām samarpayitavyebhyaḥ
Genitivesamarpayitavyasya samarpayitavyayoḥ samarpayitavyānām
Locativesamarpayitavye samarpayitavyayoḥ samarpayitavyeṣu

Compound samarpayitavya -

Adverb -samarpayitavyam -samarpayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria