Declension table of ?samarodyata

Deva

MasculineSingularDualPlural
Nominativesamarodyataḥ samarodyatau samarodyatāḥ
Vocativesamarodyata samarodyatau samarodyatāḥ
Accusativesamarodyatam samarodyatau samarodyatān
Instrumentalsamarodyatena samarodyatābhyām samarodyataiḥ samarodyatebhiḥ
Dativesamarodyatāya samarodyatābhyām samarodyatebhyaḥ
Ablativesamarodyatāt samarodyatābhyām samarodyatebhyaḥ
Genitivesamarodyatasya samarodyatayoḥ samarodyatānām
Locativesamarodyate samarodyatayoḥ samarodyateṣu

Compound samarodyata -

Adverb -samarodyatam -samarodyatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria