Declension table of samardhana

Deva

MasculineSingularDualPlural
Nominativesamardhanaḥ samardhanau samardhanāḥ
Vocativesamardhana samardhanau samardhanāḥ
Accusativesamardhanam samardhanau samardhanān
Instrumentalsamardhanena samardhanābhyām samardhanaiḥ
Dativesamardhanāya samardhanābhyām samardhanebhyaḥ
Ablativesamardhanāt samardhanābhyām samardhanebhyaḥ
Genitivesamardhanasya samardhanayoḥ samardhanānām
Locativesamardhane samardhanayoḥ samardhaneṣu

Compound samardhana -

Adverb -samardhanam -samardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria