Declension table of ?samarcita

Deva

MasculineSingularDualPlural
Nominativesamarcitaḥ samarcitau samarcitāḥ
Vocativesamarcita samarcitau samarcitāḥ
Accusativesamarcitam samarcitau samarcitān
Instrumentalsamarcitena samarcitābhyām samarcitaiḥ samarcitebhiḥ
Dativesamarcitāya samarcitābhyām samarcitebhyaḥ
Ablativesamarcitāt samarcitābhyām samarcitebhyaḥ
Genitivesamarcitasya samarcitayoḥ samarcitānām
Locativesamarcite samarcitayoḥ samarciteṣu

Compound samarcita -

Adverb -samarcitam -samarcitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria