Declension table of ?samarañjitā

Deva

FeminineSingularDualPlural
Nominativesamarañjitā samarañjite samarañjitāḥ
Vocativesamarañjite samarañjite samarañjitāḥ
Accusativesamarañjitām samarañjite samarañjitāḥ
Instrumentalsamarañjitayā samarañjitābhyām samarañjitābhiḥ
Dativesamarañjitāyai samarañjitābhyām samarañjitābhyaḥ
Ablativesamarañjitāyāḥ samarañjitābhyām samarañjitābhyaḥ
Genitivesamarañjitāyāḥ samarañjitayoḥ samarañjitānām
Locativesamarañjitāyām samarañjitayoḥ samarañjitāsu

Adverb -samarañjitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria