Declension table of ?samaravasudhā

Deva

FeminineSingularDualPlural
Nominativesamaravasudhā samaravasudhe samaravasudhāḥ
Vocativesamaravasudhe samaravasudhe samaravasudhāḥ
Accusativesamaravasudhām samaravasudhe samaravasudhāḥ
Instrumentalsamaravasudhayā samaravasudhābhyām samaravasudhābhiḥ
Dativesamaravasudhāyai samaravasudhābhyām samaravasudhābhyaḥ
Ablativesamaravasudhāyāḥ samaravasudhābhyām samaravasudhābhyaḥ
Genitivesamaravasudhāyāḥ samaravasudhayoḥ samaravasudhānām
Locativesamaravasudhāyām samaravasudhayoḥ samaravasudhāsu

Adverb -samaravasudham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria